Declension table of kapphiṇābhyudaya

Deva

MasculineSingularDualPlural
Nominativekapphiṇābhyudayaḥ kapphiṇābhyudayau kapphiṇābhyudayāḥ
Vocativekapphiṇābhyudaya kapphiṇābhyudayau kapphiṇābhyudayāḥ
Accusativekapphiṇābhyudayam kapphiṇābhyudayau kapphiṇābhyudayān
Instrumentalkapphiṇābhyudayena kapphiṇābhyudayābhyām kapphiṇābhyudayaiḥ kapphiṇābhyudayebhiḥ
Dativekapphiṇābhyudayāya kapphiṇābhyudayābhyām kapphiṇābhyudayebhyaḥ
Ablativekapphiṇābhyudayāt kapphiṇābhyudayābhyām kapphiṇābhyudayebhyaḥ
Genitivekapphiṇābhyudayasya kapphiṇābhyudayayoḥ kapphiṇābhyudayānām
Locativekapphiṇābhyudaye kapphiṇābhyudayayoḥ kapphiṇābhyudayeṣu

Compound kapphiṇābhyudaya -

Adverb -kapphiṇābhyudayam -kapphiṇābhyudayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria