सुबन्तावली ?कपोतहस्तक

Roma

पुमान्एकद्विबहु
प्रथमाकपोतहस्तकः कपोतहस्तकौ कपोतहस्तकाः
सम्बोधनम्कपोतहस्तक कपोतहस्तकौ कपोतहस्तकाः
द्वितीयाकपोतहस्तकम् कपोतहस्तकौ कपोतहस्तकान्
तृतीयाकपोतहस्तकेन कपोतहस्तकाभ्याम् कपोतहस्तकैः कपोतहस्तकेभिः
चतुर्थीकपोतहस्तकाय कपोतहस्तकाभ्याम् कपोतहस्तकेभ्यः
पञ्चमीकपोतहस्तकात् कपोतहस्तकाभ्याम् कपोतहस्तकेभ्यः
षष्ठीकपोतहस्तकस्य कपोतहस्तकयोः कपोतहस्तकानाम्
सप्तमीकपोतहस्तके कपोतहस्तकयोः कपोतहस्तकेषु

समास कपोतहस्तक

अव्यय ॰कपोतहस्तकम् ॰कपोतहस्तकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria