Declension table of ?kapolatāḍana

Deva

NeuterSingularDualPlural
Nominativekapolatāḍanam kapolatāḍane kapolatāḍanāni
Vocativekapolatāḍana kapolatāḍane kapolatāḍanāni
Accusativekapolatāḍanam kapolatāḍane kapolatāḍanāni
Instrumentalkapolatāḍanena kapolatāḍanābhyām kapolatāḍanaiḥ
Dativekapolatāḍanāya kapolatāḍanābhyām kapolatāḍanebhyaḥ
Ablativekapolatāḍanāt kapolatāḍanābhyām kapolatāḍanebhyaḥ
Genitivekapolatāḍanasya kapolatāḍanayoḥ kapolatāḍanānām
Locativekapolatāḍane kapolatāḍanayoḥ kapolatāḍaneṣu

Compound kapolatāḍana -

Adverb -kapolatāḍanam -kapolatāḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria