Declension table of ?kapiñjalanyāya

Deva

MasculineSingularDualPlural
Nominativekapiñjalanyāyaḥ kapiñjalanyāyau kapiñjalanyāyāḥ
Vocativekapiñjalanyāya kapiñjalanyāyau kapiñjalanyāyāḥ
Accusativekapiñjalanyāyam kapiñjalanyāyau kapiñjalanyāyān
Instrumentalkapiñjalanyāyena kapiñjalanyāyābhyām kapiñjalanyāyaiḥ kapiñjalanyāyebhiḥ
Dativekapiñjalanyāyāya kapiñjalanyāyābhyām kapiñjalanyāyebhyaḥ
Ablativekapiñjalanyāyāt kapiñjalanyāyābhyām kapiñjalanyāyebhyaḥ
Genitivekapiñjalanyāyasya kapiñjalanyāyayoḥ kapiñjalanyāyānām
Locativekapiñjalanyāye kapiñjalanyāyayoḥ kapiñjalanyāyeṣu

Compound kapiñjalanyāya -

Adverb -kapiñjalanyāyam -kapiñjalanyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria