Declension table of kapiśīrṣa

Deva

NeuterSingularDualPlural
Nominativekapiśīrṣam kapiśīrṣe kapiśīrṣāṇi
Vocativekapiśīrṣa kapiśīrṣe kapiśīrṣāṇi
Accusativekapiśīrṣam kapiśīrṣe kapiśīrṣāṇi
Instrumentalkapiśīrṣeṇa kapiśīrṣābhyām kapiśīrṣaiḥ
Dativekapiśīrṣāya kapiśīrṣābhyām kapiśīrṣebhyaḥ
Ablativekapiśīrṣāt kapiśīrṣābhyām kapiśīrṣebhyaḥ
Genitivekapiśīrṣasya kapiśīrṣayoḥ kapiśīrṣāṇām
Locativekapiśīrṣe kapiśīrṣayoḥ kapiśīrṣeṣu

Compound kapiśīrṣa -

Adverb -kapiśīrṣam -kapiśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria