Declension table of ?kapiśīrṣṇī

Deva

FeminineSingularDualPlural
Nominativekapiśīrṣṇī kapiśīrṣṇyau kapiśīrṣṇyaḥ
Vocativekapiśīrṣṇi kapiśīrṣṇyau kapiśīrṣṇyaḥ
Accusativekapiśīrṣṇīm kapiśīrṣṇyau kapiśīrṣṇīḥ
Instrumentalkapiśīrṣṇyā kapiśīrṣṇībhyām kapiśīrṣṇībhiḥ
Dativekapiśīrṣṇyai kapiśīrṣṇībhyām kapiśīrṣṇībhyaḥ
Ablativekapiśīrṣṇyāḥ kapiśīrṣṇībhyām kapiśīrṣṇībhyaḥ
Genitivekapiśīrṣṇyāḥ kapiśīrṣṇyoḥ kapiśīrṣṇīnām
Locativekapiśīrṣṇyām kapiśīrṣṇyoḥ kapiśīrṣṇīṣu

Compound kapiśīrṣṇi - kapiśīrṣṇī -

Adverb -kapiśīrṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria