सुबन्तावली ?कपित्थपर्णी

Roma

स्त्रीएकद्विबहु
प्रथमाकपित्थपर्णी कपित्थपर्ण्यौ कपित्थपर्ण्यः
सम्बोधनम्कपित्थपर्णि कपित्थपर्ण्यौ कपित्थपर्ण्यः
द्वितीयाकपित्थपर्णीम् कपित्थपर्ण्यौ कपित्थपर्णीः
तृतीयाकपित्थपर्ण्या कपित्थपर्णीभ्याम् कपित्थपर्णीभिः
चतुर्थीकपित्थपर्ण्यै कपित्थपर्णीभ्याम् कपित्थपर्णीभ्यः
पञ्चमीकपित्थपर्ण्याः कपित्थपर्णीभ्याम् कपित्थपर्णीभ्यः
षष्ठीकपित्थपर्ण्याः कपित्थपर्ण्योः कपित्थपर्णीनाम्
सप्तमीकपित्थपर्ण्याम् कपित्थपर्ण्योः कपित्थपर्णीषु

समास कपित्थपर्णि कपित्थपर्णी

अव्यय ॰कपित्थपर्णि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria