Declension table of ?kapipati

Deva

MasculineSingularDualPlural
Nominativekapipatiḥ kapipatī kapipatayaḥ
Vocativekapipate kapipatī kapipatayaḥ
Accusativekapipatim kapipatī kapipatīn
Instrumentalkapipatinā kapipatibhyām kapipatibhiḥ
Dativekapipataye kapipatibhyām kapipatibhyaḥ
Ablativekapipateḥ kapipatibhyām kapipatibhyaḥ
Genitivekapipateḥ kapipatyoḥ kapipatīnām
Locativekapipatau kapipatyoḥ kapipatiṣu

Compound kapipati -

Adverb -kapipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria