Declension table of kapileśvara

Deva

MasculineSingularDualPlural
Nominativekapileśvaraḥ kapileśvarau kapileśvarāḥ
Vocativekapileśvara kapileśvarau kapileśvarāḥ
Accusativekapileśvaram kapileśvarau kapileśvarān
Instrumentalkapileśvareṇa kapileśvarābhyām kapileśvaraiḥ kapileśvarebhiḥ
Dativekapileśvarāya kapileśvarābhyām kapileśvarebhyaḥ
Ablativekapileśvarāt kapileśvarābhyām kapileśvarebhyaḥ
Genitivekapileśvarasya kapileśvarayoḥ kapileśvarāṇām
Locativekapileśvare kapileśvarayoḥ kapileśvareṣu

Compound kapileśvara -

Adverb -kapileśvaram -kapileśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria