सुबन्तावली ?कपिलसाङ्ख्यप्रवचन

Roma

नपुंसकम्एकद्विबहु
प्रथमाकपिलसाङ्ख्यप्रवचनम् कपिलसाङ्ख्यप्रवचने कपिलसाङ्ख्यप्रवचनानि
सम्बोधनम्कपिलसाङ्ख्यप्रवचन कपिलसाङ्ख्यप्रवचने कपिलसाङ्ख्यप्रवचनानि
द्वितीयाकपिलसाङ्ख्यप्रवचनम् कपिलसाङ्ख्यप्रवचने कपिलसाङ्ख्यप्रवचनानि
तृतीयाकपिलसाङ्ख्यप्रवचनेन कपिलसाङ्ख्यप्रवचनाभ्याम् कपिलसाङ्ख्यप्रवचनैः
चतुर्थीकपिलसाङ्ख्यप्रवचनाय कपिलसाङ्ख्यप्रवचनाभ्याम् कपिलसाङ्ख्यप्रवचनेभ्यः
पञ्चमीकपिलसाङ्ख्यप्रवचनात् कपिलसाङ्ख्यप्रवचनाभ्याम् कपिलसाङ्ख्यप्रवचनेभ्यः
षष्ठीकपिलसाङ्ख्यप्रवचनस्य कपिलसाङ्ख्यप्रवचनयोः कपिलसाङ्ख्यप्रवचनानाम्
सप्तमीकपिलसाङ्ख्यप्रवचने कपिलसाङ्ख्यप्रवचनयोः कपिलसाङ्ख्यप्रवचनेषु

समास कपिलसाङ्ख्यप्रवचन

अव्यय ॰कपिलसाङ्ख्यप्रवचनम् ॰कपिलसाङ्ख्यप्रवचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria