Declension table of ?kapilāpati

Deva

MasculineSingularDualPlural
Nominativekapilāpatiḥ kapilāpatī kapilāpatayaḥ
Vocativekapilāpate kapilāpatī kapilāpatayaḥ
Accusativekapilāpatim kapilāpatī kapilāpatīn
Instrumentalkapilāpatinā kapilāpatibhyām kapilāpatibhiḥ
Dativekapilāpataye kapilāpatibhyām kapilāpatibhyaḥ
Ablativekapilāpateḥ kapilāpatibhyām kapilāpatibhyaḥ
Genitivekapilāpateḥ kapilāpatyoḥ kapilāpatīnām
Locativekapilāpatau kapilāpatyoḥ kapilāpatiṣu

Compound kapilāpati -

Adverb -kapilāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria