Declension table of kapidhvaja

Deva

MasculineSingularDualPlural
Nominativekapidhvajaḥ kapidhvajau kapidhvajāḥ
Vocativekapidhvaja kapidhvajau kapidhvajāḥ
Accusativekapidhvajam kapidhvajau kapidhvajān
Instrumentalkapidhvajena kapidhvajābhyām kapidhvajaiḥ kapidhvajebhiḥ
Dativekapidhvajāya kapidhvajābhyām kapidhvajebhyaḥ
Ablativekapidhvajāt kapidhvajābhyām kapidhvajebhyaḥ
Genitivekapidhvajasya kapidhvajayoḥ kapidhvajānām
Locativekapidhvaje kapidhvajayoḥ kapidhvajeṣu

Compound kapidhvaja -

Adverb -kapidhvajam -kapidhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria