Declension table of ?kapicūḍā

Deva

FeminineSingularDualPlural
Nominativekapicūḍā kapicūḍe kapicūḍāḥ
Vocativekapicūḍe kapicūḍe kapicūḍāḥ
Accusativekapicūḍām kapicūḍe kapicūḍāḥ
Instrumentalkapicūḍayā kapicūḍābhyām kapicūḍābhiḥ
Dativekapicūḍāyai kapicūḍābhyām kapicūḍābhyaḥ
Ablativekapicūḍāyāḥ kapicūḍābhyām kapicūḍābhyaḥ
Genitivekapicūḍāyāḥ kapicūḍayoḥ kapicūḍānām
Locativekapicūḍāyām kapicūḍayoḥ kapicūḍāsu

Adverb -kapicūḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria