Declension table of kapiṣṭhala

Deva

MasculineSingularDualPlural
Nominativekapiṣṭhalaḥ kapiṣṭhalau kapiṣṭhalāḥ
Vocativekapiṣṭhala kapiṣṭhalau kapiṣṭhalāḥ
Accusativekapiṣṭhalam kapiṣṭhalau kapiṣṭhalān
Instrumentalkapiṣṭhalena kapiṣṭhalābhyām kapiṣṭhalaiḥ kapiṣṭhalebhiḥ
Dativekapiṣṭhalāya kapiṣṭhalābhyām kapiṣṭhalebhyaḥ
Ablativekapiṣṭhalāt kapiṣṭhalābhyām kapiṣṭhalebhyaḥ
Genitivekapiṣṭhalasya kapiṣṭhalayoḥ kapiṣṭhalānām
Locativekapiṣṭhale kapiṣṭhalayoḥ kapiṣṭhaleṣu

Compound kapiṣṭhala -

Adverb -kapiṣṭhalam -kapiṣṭhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria