सुबन्तावली ?कफवर्धन

Roma

पुमान्एकद्विबहु
प्रथमाकफवर्धनः कफवर्धनौ कफवर्धनाः
सम्बोधनम्कफवर्धन कफवर्धनौ कफवर्धनाः
द्वितीयाकफवर्धनम् कफवर्धनौ कफवर्धनान्
तृतीयाकफवर्धनेन कफवर्धनाभ्याम् कफवर्धनैः कफवर्धनेभिः
चतुर्थीकफवर्धनाय कफवर्धनाभ्याम् कफवर्धनेभ्यः
पञ्चमीकफवर्धनात् कफवर्धनाभ्याम् कफवर्धनेभ्यः
षष्ठीकफवर्धनस्य कफवर्धनयोः कफवर्धनानाम्
सप्तमीकफवर्धने कफवर्धनयोः कफवर्धनेषु

समास कफवर्धन

अव्यय ॰कफवर्धनम् ॰कफवर्धनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria