सुबन्तावली ?कफवर्धका

Roma

स्त्रीएकद्विबहु
प्रथमाकफवर्धका कफवर्धके कफवर्धकाः
सम्बोधनम्कफवर्धके कफवर्धके कफवर्धकाः
द्वितीयाकफवर्धकाम् कफवर्धके कफवर्धकाः
तृतीयाकफवर्धकया कफवर्धकाभ्याम् कफवर्धकाभिः
चतुर्थीकफवर्धकायै कफवर्धकाभ्याम् कफवर्धकाभ्यः
पञ्चमीकफवर्धकायाः कफवर्धकाभ्याम् कफवर्धकाभ्यः
षष्ठीकफवर्धकायाः कफवर्धकयोः कफवर्धकानाम्
सप्तमीकफवर्धकायाम् कफवर्धकयोः कफवर्धकासु

अव्यय ॰कफवर्धकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria