सुबन्तावली ?कफप्राय

Roma

पुमान्एकद्विबहु
प्रथमाकफप्रायः कफप्रायौ कफप्रायाः
सम्बोधनम्कफप्राय कफप्रायौ कफप्रायाः
द्वितीयाकफप्रायम् कफप्रायौ कफप्रायान्
तृतीयाकफप्रायेण कफप्रायाभ्याम् कफप्रायैः कफप्रायेभिः
चतुर्थीकफप्रायाय कफप्रायाभ्याम् कफप्रायेभ्यः
पञ्चमीकफप्रायात् कफप्रायाभ्याम् कफप्रायेभ्यः
षष्ठीकफप्रायस्य कफप्राययोः कफप्रायाणाम्
सप्तमीकफप्राये कफप्राययोः कफप्रायेषु

समास कफप्राय

अव्यय ॰कफप्रायम् ॰कफप्रायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria