सुबन्तावली ?कफकरकूर्चिका

Roma

स्त्रीएकद्विबहु
प्रथमाकफकरकूर्चिका कफकरकूर्चिके कफकरकूर्चिकाः
सम्बोधनम्कफकरकूर्चिके कफकरकूर्चिके कफकरकूर्चिकाः
द्वितीयाकफकरकूर्चिकाम् कफकरकूर्चिके कफकरकूर्चिकाः
तृतीयाकफकरकूर्चिकया कफकरकूर्चिकाभ्याम् कफकरकूर्चिकाभिः
चतुर्थीकफकरकूर्चिकायै कफकरकूर्चिकाभ्याम् कफकरकूर्चिकाभ्यः
पञ्चमीकफकरकूर्चिकायाः कफकरकूर्चिकाभ्याम् कफकरकूर्चिकाभ्यः
षष्ठीकफकरकूर्चिकायाः कफकरकूर्चिकयोः कफकरकूर्चिकानाम्
सप्तमीकफकरकूर्चिकायाम् कफकरकूर्चिकयोः कफकरकूर्चिकासु

अव्यय ॰कफकरकूर्चिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria