सुबन्तावली ?कफज्वर

Roma

पुमान्एकद्विबहु
प्रथमाकफज्वरः कफज्वरौ कफज्वराः
सम्बोधनम्कफज्वर कफज्वरौ कफज्वराः
द्वितीयाकफज्वरम् कफज्वरौ कफज्वरान्
तृतीयाकफज्वरेण कफज्वराभ्याम् कफज्वरैः कफज्वरेभिः
चतुर्थीकफज्वराय कफज्वराभ्याम् कफज्वरेभ्यः
पञ्चमीकफज्वरात् कफज्वराभ्याम् कफज्वरेभ्यः
षष्ठीकफज्वरस्य कफज्वरयोः कफज्वराणाम्
सप्तमीकफज्वरे कफज्वरयोः कफज्वरेषु

समास कफज्वर

अव्यय ॰कफज्वरम् ॰कफज्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria