सुबन्तावली ?कफज

Roma

पुमान्एकद्विबहु
प्रथमाकफजः कफजौ कफजाः
सम्बोधनम्कफज कफजौ कफजाः
द्वितीयाकफजम् कफजौ कफजान्
तृतीयाकफजेन कफजाभ्याम् कफजैः कफजेभिः
चतुर्थीकफजाय कफजाभ्याम् कफजेभ्यः
पञ्चमीकफजात् कफजाभ्याम् कफजेभ्यः
षष्ठीकफजस्य कफजयोः कफजानाम्
सप्तमीकफजे कफजयोः कफजेषु

समास कफज

अव्यय ॰कफजम् ॰कफजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria