सुबन्तावली ?कफहृता

Roma

स्त्रीएकद्विबहु
प्रथमाकफहृता कफहृते कफहृताः
सम्बोधनम्कफहृते कफहृते कफहृताः
द्वितीयाकफहृताम् कफहृते कफहृताः
तृतीयाकफहृतया कफहृताभ्याम् कफहृताभिः
चतुर्थीकफहृतायै कफहृताभ्याम् कफहृताभ्यः
पञ्चमीकफहृतायाः कफहृताभ्याम् कफहृताभ्यः
षष्ठीकफहृतायाः कफहृतयोः कफहृतानाम्
सप्तमीकफहृतायाम् कफहृतयोः कफहृतासु

अव्यय ॰कफहृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria