सुबन्तावली ?कफगुल्म

Roma

पुमान्एकद्विबहु
प्रथमाकफगुल्मः कफगुल्मौ कफगुल्माः
सम्बोधनम्कफगुल्म कफगुल्मौ कफगुल्माः
द्वितीयाकफगुल्मम् कफगुल्मौ कफगुल्मान्
तृतीयाकफगुल्मेन कफगुल्माभ्याम् कफगुल्मैः कफगुल्मेभिः
चतुर्थीकफगुल्माय कफगुल्माभ्याम् कफगुल्मेभ्यः
पञ्चमीकफगुल्मात् कफगुल्माभ्याम् कफगुल्मेभ्यः
षष्ठीकफगुल्मस्य कफगुल्मयोः कफगुल्मानाम्
सप्तमीकफगुल्मे कफगुल्मयोः कफगुल्मेषु

समास कफगुल्म

अव्यय ॰कफगुल्मम् ॰कफगुल्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria