सुबन्तावली ?कफद

Roma

पुमान्एकद्विबहु
प्रथमाकफदः कफदौ कफदाः
सम्बोधनम्कफद कफदौ कफदाः
द्वितीयाकफदम् कफदौ कफदान्
तृतीयाकफदेन कफदाभ्याम् कफदैः कफदेभिः
चतुर्थीकफदाय कफदाभ्याम् कफदेभ्यः
पञ्चमीकफदात् कफदाभ्याम् कफदेभ्यः
षष्ठीकफदस्य कफदयोः कफदानाम्
सप्तमीकफदे कफदयोः कफदेषु

समास कफद

अव्यय ॰कफदम् ॰कफदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria