Declension table of kapālavrata

Deva

NeuterSingularDualPlural
Nominativekapālavratam kapālavrate kapālavratāni
Vocativekapālavrata kapālavrate kapālavratāni
Accusativekapālavratam kapālavrate kapālavratāni
Instrumentalkapālavratena kapālavratābhyām kapālavrataiḥ
Dativekapālavratāya kapālavratābhyām kapālavratebhyaḥ
Ablativekapālavratāt kapālavratābhyām kapālavratebhyaḥ
Genitivekapālavratasya kapālavratayoḥ kapālavratānām
Locativekapālavrate kapālavratayoḥ kapālavrateṣu

Compound kapālavrata -

Adverb -kapālavratam -kapālavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria