Declension table of ?kapālavat

Deva

MasculineSingularDualPlural
Nominativekapālavān kapālavantau kapālavantaḥ
Vocativekapālavan kapālavantau kapālavantaḥ
Accusativekapālavantam kapālavantau kapālavataḥ
Instrumentalkapālavatā kapālavadbhyām kapālavadbhiḥ
Dativekapālavate kapālavadbhyām kapālavadbhyaḥ
Ablativekapālavataḥ kapālavadbhyām kapālavadbhyaḥ
Genitivekapālavataḥ kapālavatoḥ kapālavatām
Locativekapālavati kapālavatoḥ kapālavatsu

Compound kapālavat -

Adverb -kapālavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria