Declension table of ?kapālakhaḍginī

Deva

FeminineSingularDualPlural
Nominativekapālakhaḍginī kapālakhaḍginyau kapālakhaḍginyaḥ
Vocativekapālakhaḍgini kapālakhaḍginyau kapālakhaḍginyaḥ
Accusativekapālakhaḍginīm kapālakhaḍginyau kapālakhaḍginīḥ
Instrumentalkapālakhaḍginyā kapālakhaḍginībhyām kapālakhaḍginībhiḥ
Dativekapālakhaḍginyai kapālakhaḍginībhyām kapālakhaḍginībhyaḥ
Ablativekapālakhaḍginyāḥ kapālakhaḍginībhyām kapālakhaḍginībhyaḥ
Genitivekapālakhaḍginyāḥ kapālakhaḍginyoḥ kapālakhaḍginīnām
Locativekapālakhaḍginyām kapālakhaḍginyoḥ kapālakhaḍginīṣu

Compound kapālakhaḍgini - kapālakhaḍginī -

Adverb -kapālakhaḍgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria