सुबन्तावली ?कपालखड्गिन्

Roma

पुमान्एकद्विबहु
प्रथमाकपालखड्गी कपालखड्गिनौ कपालखड्गिनः
सम्बोधनम्कपालखड्गिन् कपालखड्गिनौ कपालखड्गिनः
द्वितीयाकपालखड्गिनम् कपालखड्गिनौ कपालखड्गिनः
तृतीयाकपालखड्गिना कपालखड्गिभ्याम् कपालखड्गिभिः
चतुर्थीकपालखड्गिने कपालखड्गिभ्याम् कपालखड्गिभ्यः
पञ्चमीकपालखड्गिनः कपालखड्गिभ्याम् कपालखड्गिभ्यः
षष्ठीकपालखड्गिनः कपालखड्गिनोः कपालखड्गिनाम्
सप्तमीकपालखड्गिनि कपालखड्गिनोः कपालखड्गिषु

समास कपालखड्गि

अव्यय ॰कपालखड्गि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria