Declension table of kapālabhātī

Deva

FeminineSingularDualPlural
Nominativekapālabhātī kapālabhātyau kapālabhātyaḥ
Vocativekapālabhāti kapālabhātyau kapālabhātyaḥ
Accusativekapālabhātīm kapālabhātyau kapālabhātīḥ
Instrumentalkapālabhātyā kapālabhātībhyām kapālabhātībhiḥ
Dativekapālabhātyai kapālabhātībhyām kapālabhātībhyaḥ
Ablativekapālabhātyāḥ kapālabhātībhyām kapālabhātībhyaḥ
Genitivekapālabhātyāḥ kapālabhātyoḥ kapālabhātīnām
Locativekapālabhātyām kapālabhātyoḥ kapālabhātīṣu

Compound kapālabhāti - kapālabhātī -

Adverb -kapālabhāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria