सुबन्तावली ?कपाटतोरणवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकपाटतोरणवत् कपाटतोरणवन्ती कपाटतोरणवती कपाटतोरणवन्ति
सम्बोधनम्कपाटतोरणवत् कपाटतोरणवन्ती कपाटतोरणवती कपाटतोरणवन्ति
द्वितीयाकपाटतोरणवत् कपाटतोरणवन्ती कपाटतोरणवती कपाटतोरणवन्ति
तृतीयाकपाटतोरणवता कपाटतोरणवद्भ्याम् कपाटतोरणवद्भिः
चतुर्थीकपाटतोरणवते कपाटतोरणवद्भ्याम् कपाटतोरणवद्भ्यः
पञ्चमीकपाटतोरणवतः कपाटतोरणवद्भ्याम् कपाटतोरणवद्भ्यः
षष्ठीकपाटतोरणवतः कपाटतोरणवतोः कपाटतोरणवताम्
सप्तमीकपाटतोरणवति कपाटतोरणवतोः कपाटतोरणवत्सु

अव्यय ॰कपाटतोरणवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria