Declension table of ?kanyuṣa

Deva

NeuterSingularDualPlural
Nominativekanyuṣam kanyuṣe kanyuṣāṇi
Vocativekanyuṣa kanyuṣe kanyuṣāṇi
Accusativekanyuṣam kanyuṣe kanyuṣāṇi
Instrumentalkanyuṣeṇa kanyuṣābhyām kanyuṣaiḥ
Dativekanyuṣāya kanyuṣābhyām kanyuṣebhyaḥ
Ablativekanyuṣāt kanyuṣābhyām kanyuṣebhyaḥ
Genitivekanyuṣasya kanyuṣayoḥ kanyuṣāṇām
Locativekanyuṣe kanyuṣayoḥ kanyuṣeṣu

Compound kanyuṣa -

Adverb -kanyuṣam -kanyuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria