सुबन्तावली ?कन्यकाच्छल

Roma

नपुंसकम्एकद्विबहु
प्रथमाकन्यकाच्छलम् कन्यकाच्छले कन्यकाच्छलानि
सम्बोधनम्कन्यकाच्छल कन्यकाच्छले कन्यकाच्छलानि
द्वितीयाकन्यकाच्छलम् कन्यकाच्छले कन्यकाच्छलानि
तृतीयाकन्यकाच्छलेन कन्यकाच्छलाभ्याम् कन्यकाच्छलैः
चतुर्थीकन्यकाच्छलाय कन्यकाच्छलाभ्याम् कन्यकाच्छलेभ्यः
पञ्चमीकन्यकाच्छलात् कन्यकाच्छलाभ्याम् कन्यकाच्छलेभ्यः
षष्ठीकन्यकाच्छलस्य कन्यकाच्छलयोः कन्यकाच्छलानाम्
सप्तमीकन्यकाच्छले कन्यकाच्छलयोः कन्यकाच्छलेषु

समास कन्यकाच्छल

अव्यय ॰कन्यकाच्छलम् ॰कन्यकाच्छलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria