Declension table of kanyāpura

Deva

NeuterSingularDualPlural
Nominativekanyāpuram kanyāpure kanyāpurāṇi
Vocativekanyāpura kanyāpure kanyāpurāṇi
Accusativekanyāpuram kanyāpure kanyāpurāṇi
Instrumentalkanyāpureṇa kanyāpurābhyām kanyāpuraiḥ
Dativekanyāpurāya kanyāpurābhyām kanyāpurebhyaḥ
Ablativekanyāpurāt kanyāpurābhyām kanyāpurebhyaḥ
Genitivekanyāpurasya kanyāpurayoḥ kanyāpurāṇām
Locativekanyāpure kanyāpurayoḥ kanyāpureṣu

Compound kanyāpura -

Adverb -kanyāpuram -kanyāpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria