Declension table of ?kanyāmaya

Deva

NeuterSingularDualPlural
Nominativekanyāmayam kanyāmaye kanyāmayāni
Vocativekanyāmaya kanyāmaye kanyāmayāni
Accusativekanyāmayam kanyāmaye kanyāmayāni
Instrumentalkanyāmayena kanyāmayābhyām kanyāmayaiḥ
Dativekanyāmayāya kanyāmayābhyām kanyāmayebhyaḥ
Ablativekanyāmayāt kanyāmayābhyām kanyāmayebhyaḥ
Genitivekanyāmayasya kanyāmayayoḥ kanyāmayānām
Locativekanyāmaye kanyāmayayoḥ kanyāmayeṣu

Compound kanyāmaya -

Adverb -kanyāmayam -kanyāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria