Declension table of kanyākumārī

Deva

FeminineSingularDualPlural
Nominativekanyākumārī kanyākumāryau kanyākumāryaḥ
Vocativekanyākumāri kanyākumāryau kanyākumāryaḥ
Accusativekanyākumārīm kanyākumāryau kanyākumārīḥ
Instrumentalkanyākumāryā kanyākumārībhyām kanyākumārībhiḥ
Dativekanyākumāryai kanyākumārībhyām kanyākumārībhyaḥ
Ablativekanyākumāryāḥ kanyākumārībhyām kanyākumārībhyaḥ
Genitivekanyākumāryāḥ kanyākumāryoḥ kanyākumārīṇām
Locativekanyākumāryām kanyākumāryoḥ kanyākumārīṣu

Compound kanyākumāri - kanyākumārī -

Adverb -kanyākumāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria