Declension table of kanyādūṣaṇa

Deva

NeuterSingularDualPlural
Nominativekanyādūṣaṇam kanyādūṣaṇe kanyādūṣaṇāni
Vocativekanyādūṣaṇa kanyādūṣaṇe kanyādūṣaṇāni
Accusativekanyādūṣaṇam kanyādūṣaṇe kanyādūṣaṇāni
Instrumentalkanyādūṣaṇena kanyādūṣaṇābhyām kanyādūṣaṇaiḥ
Dativekanyādūṣaṇāya kanyādūṣaṇābhyām kanyādūṣaṇebhyaḥ
Ablativekanyādūṣaṇāt kanyādūṣaṇābhyām kanyādūṣaṇebhyaḥ
Genitivekanyādūṣaṇasya kanyādūṣaṇayoḥ kanyādūṣaṇānām
Locativekanyādūṣaṇe kanyādūṣaṇayoḥ kanyādūṣaṇeṣu

Compound kanyādūṣaṇa -

Adverb -kanyādūṣaṇam -kanyādūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria