Declension table of ?kanyābhāva

Deva

MasculineSingularDualPlural
Nominativekanyābhāvaḥ kanyābhāvau kanyābhāvāḥ
Vocativekanyābhāva kanyābhāvau kanyābhāvāḥ
Accusativekanyābhāvam kanyābhāvau kanyābhāvān
Instrumentalkanyābhāvena kanyābhāvābhyām kanyābhāvaiḥ kanyābhāvebhiḥ
Dativekanyābhāvāya kanyābhāvābhyām kanyābhāvebhyaḥ
Ablativekanyābhāvāt kanyābhāvābhyām kanyābhāvebhyaḥ
Genitivekanyābhāvasya kanyābhāvayoḥ kanyābhāvānām
Locativekanyābhāve kanyābhāvayoḥ kanyābhāveṣu

Compound kanyābhāva -

Adverb -kanyābhāvam -kanyābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria