Declension table of ?kanthādhārin

Deva

MasculineSingularDualPlural
Nominativekanthādhārī kanthādhāriṇau kanthādhāriṇaḥ
Vocativekanthādhārin kanthādhāriṇau kanthādhāriṇaḥ
Accusativekanthādhāriṇam kanthādhāriṇau kanthādhāriṇaḥ
Instrumentalkanthādhāriṇā kanthādhāribhyām kanthādhāribhiḥ
Dativekanthādhāriṇe kanthādhāribhyām kanthādhāribhyaḥ
Ablativekanthādhāriṇaḥ kanthādhāribhyām kanthādhāribhyaḥ
Genitivekanthādhāriṇaḥ kanthādhāriṇoḥ kanthādhāriṇām
Locativekanthādhāriṇi kanthādhāriṇoḥ kanthādhāriṣu

Compound kanthādhāri -

Adverb -kanthādhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria