Declension table of ?kaniṣṭhatā

Deva

FeminineSingularDualPlural
Nominativekaniṣṭhatā kaniṣṭhate kaniṣṭhatāḥ
Vocativekaniṣṭhate kaniṣṭhate kaniṣṭhatāḥ
Accusativekaniṣṭhatām kaniṣṭhate kaniṣṭhatāḥ
Instrumentalkaniṣṭhatayā kaniṣṭhatābhyām kaniṣṭhatābhiḥ
Dativekaniṣṭhatāyai kaniṣṭhatābhyām kaniṣṭhatābhyaḥ
Ablativekaniṣṭhatāyāḥ kaniṣṭhatābhyām kaniṣṭhatābhyaḥ
Genitivekaniṣṭhatāyāḥ kaniṣṭhatayoḥ kaniṣṭhatānām
Locativekaniṣṭhatāyām kaniṣṭhatayoḥ kaniṣṭhatāsu

Adverb -kaniṣṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria