Declension table of ?kaniṣṭhaprathamā

Deva

FeminineSingularDualPlural
Nominativekaniṣṭhaprathamā kaniṣṭhaprathame kaniṣṭhaprathamāḥ
Vocativekaniṣṭhaprathame kaniṣṭhaprathame kaniṣṭhaprathamāḥ
Accusativekaniṣṭhaprathamām kaniṣṭhaprathame kaniṣṭhaprathamāḥ
Instrumentalkaniṣṭhaprathamayā kaniṣṭhaprathamābhyām kaniṣṭhaprathamābhiḥ
Dativekaniṣṭhaprathamāyai kaniṣṭhaprathamābhyām kaniṣṭhaprathamābhyaḥ
Ablativekaniṣṭhaprathamāyāḥ kaniṣṭhaprathamābhyām kaniṣṭhaprathamābhyaḥ
Genitivekaniṣṭhaprathamāyāḥ kaniṣṭhaprathamayoḥ kaniṣṭhaprathamānām
Locativekaniṣṭhaprathamāyām kaniṣṭhaprathamayoḥ kaniṣṭhaprathamāsu

Adverb -kaniṣṭhaprathamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria