Declension table of kaniṣṭhaprathama

Deva

MasculineSingularDualPlural
Nominativekaniṣṭhaprathamaḥ kaniṣṭhaprathamau kaniṣṭhaprathamāḥ
Vocativekaniṣṭhaprathama kaniṣṭhaprathamau kaniṣṭhaprathamāḥ
Accusativekaniṣṭhaprathamam kaniṣṭhaprathamau kaniṣṭhaprathamān
Instrumentalkaniṣṭhaprathamena kaniṣṭhaprathamābhyām kaniṣṭhaprathamaiḥ kaniṣṭhaprathamebhiḥ
Dativekaniṣṭhaprathamāya kaniṣṭhaprathamābhyām kaniṣṭhaprathamebhyaḥ
Ablativekaniṣṭhaprathamāt kaniṣṭhaprathamābhyām kaniṣṭhaprathamebhyaḥ
Genitivekaniṣṭhaprathamasya kaniṣṭhaprathamayoḥ kaniṣṭhaprathamānām
Locativekaniṣṭhaprathame kaniṣṭhaprathamayoḥ kaniṣṭhaprathameṣu

Compound kaniṣṭhaprathama -

Adverb -kaniṣṭhaprathamam -kaniṣṭhaprathamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria