Declension table of kaniṣṭhaka

Deva

NeuterSingularDualPlural
Nominativekaniṣṭhakam kaniṣṭhake kaniṣṭhakāni
Vocativekaniṣṭhaka kaniṣṭhake kaniṣṭhakāni
Accusativekaniṣṭhakam kaniṣṭhake kaniṣṭhakāni
Instrumentalkaniṣṭhakena kaniṣṭhakābhyām kaniṣṭhakaiḥ
Dativekaniṣṭhakāya kaniṣṭhakābhyām kaniṣṭhakebhyaḥ
Ablativekaniṣṭhakāt kaniṣṭhakābhyām kaniṣṭhakebhyaḥ
Genitivekaniṣṭhakasya kaniṣṭhakayoḥ kaniṣṭhakānām
Locativekaniṣṭhake kaniṣṭhakayoḥ kaniṣṭhakeṣu

Compound kaniṣṭhaka -

Adverb -kaniṣṭhakam -kaniṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria