Declension table of kaniṣṭhaka

Deva

MasculineSingularDualPlural
Nominativekaniṣṭhakaḥ kaniṣṭhakau kaniṣṭhakāḥ
Vocativekaniṣṭhaka kaniṣṭhakau kaniṣṭhakāḥ
Accusativekaniṣṭhakam kaniṣṭhakau kaniṣṭhakān
Instrumentalkaniṣṭhakena kaniṣṭhakābhyām kaniṣṭhakaiḥ kaniṣṭhakebhiḥ
Dativekaniṣṭhakāya kaniṣṭhakābhyām kaniṣṭhakebhyaḥ
Ablativekaniṣṭhakāt kaniṣṭhakābhyām kaniṣṭhakebhyaḥ
Genitivekaniṣṭhakasya kaniṣṭhakayoḥ kaniṣṭhakānām
Locativekaniṣṭhake kaniṣṭhakayoḥ kaniṣṭhakeṣu

Compound kaniṣṭhaka -

Adverb -kaniṣṭhakam -kaniṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria