Declension table of kaniṣṭha

Deva

NeuterSingularDualPlural
Nominativekaniṣṭham kaniṣṭhe kaniṣṭhāni
Vocativekaniṣṭha kaniṣṭhe kaniṣṭhāni
Accusativekaniṣṭham kaniṣṭhe kaniṣṭhāni
Instrumentalkaniṣṭhena kaniṣṭhābhyām kaniṣṭhaiḥ
Dativekaniṣṭhāya kaniṣṭhābhyām kaniṣṭhebhyaḥ
Ablativekaniṣṭhāt kaniṣṭhābhyām kaniṣṭhebhyaḥ
Genitivekaniṣṭhasya kaniṣṭhayoḥ kaniṣṭhānām
Locativekaniṣṭhe kaniṣṭhayoḥ kaniṣṭheṣu

Compound kaniṣṭha -

Adverb -kaniṣṭham -kaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria