Declension table of ?kandyamāna

Deva

NeuterSingularDualPlural
Nominativekandyamānam kandyamāne kandyamānāni
Vocativekandyamāna kandyamāne kandyamānāni
Accusativekandyamānam kandyamāne kandyamānāni
Instrumentalkandyamānena kandyamānābhyām kandyamānaiḥ
Dativekandyamānāya kandyamānābhyām kandyamānebhyaḥ
Ablativekandyamānāt kandyamānābhyām kandyamānebhyaḥ
Genitivekandyamānasya kandyamānayoḥ kandyamānānām
Locativekandyamāne kandyamānayoḥ kandyamāneṣu

Compound kandyamāna -

Adverb -kandyamānam -kandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria