Declension table of ?kandyamāna

Deva

MasculineSingularDualPlural
Nominativekandyamānaḥ kandyamānau kandyamānāḥ
Vocativekandyamāna kandyamānau kandyamānāḥ
Accusativekandyamānam kandyamānau kandyamānān
Instrumentalkandyamānena kandyamānābhyām kandyamānaiḥ kandyamānebhiḥ
Dativekandyamānāya kandyamānābhyām kandyamānebhyaḥ
Ablativekandyamānāt kandyamānābhyām kandyamānebhyaḥ
Genitivekandyamānasya kandyamānayoḥ kandyamānānām
Locativekandyamāne kandyamānayoḥ kandyamāneṣu

Compound kandyamāna -

Adverb -kandyamānam -kandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria