Declension table of ?kandupakvā

Deva

FeminineSingularDualPlural
Nominativekandupakvā kandupakve kandupakvāḥ
Vocativekandupakve kandupakve kandupakvāḥ
Accusativekandupakvām kandupakve kandupakvāḥ
Instrumentalkandupakvayā kandupakvābhyām kandupakvābhiḥ
Dativekandupakvāyai kandupakvābhyām kandupakvābhyaḥ
Ablativekandupakvāyāḥ kandupakvābhyām kandupakvābhyaḥ
Genitivekandupakvāyāḥ kandupakvayoḥ kandupakvānām
Locativekandupakvāyām kandupakvayoḥ kandupakvāsu

Adverb -kandupakvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria