Declension table of ?kandupakva

Deva

NeuterSingularDualPlural
Nominativekandupakvam kandupakve kandupakvāni
Vocativekandupakva kandupakve kandupakvāni
Accusativekandupakvam kandupakve kandupakvāni
Instrumentalkandupakvena kandupakvābhyām kandupakvaiḥ
Dativekandupakvāya kandupakvābhyām kandupakvebhyaḥ
Ablativekandupakvāt kandupakvābhyām kandupakvebhyaḥ
Genitivekandupakvasya kandupakvayoḥ kandupakvānām
Locativekandupakve kandupakvayoḥ kandupakveṣu

Compound kandupakva -

Adverb -kandupakvam -kandupakvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria