Declension table of ?kanditavya

Deva

NeuterSingularDualPlural
Nominativekanditavyam kanditavye kanditavyāni
Vocativekanditavya kanditavye kanditavyāni
Accusativekanditavyam kanditavye kanditavyāni
Instrumentalkanditavyena kanditavyābhyām kanditavyaiḥ
Dativekanditavyāya kanditavyābhyām kanditavyebhyaḥ
Ablativekanditavyāt kanditavyābhyām kanditavyebhyaḥ
Genitivekanditavyasya kanditavyayoḥ kanditavyānām
Locativekanditavye kanditavyayoḥ kanditavyeṣu

Compound kanditavya -

Adverb -kanditavyam -kanditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria