Declension table of ?kanditavat

Deva

MasculineSingularDualPlural
Nominativekanditavān kanditavantau kanditavantaḥ
Vocativekanditavan kanditavantau kanditavantaḥ
Accusativekanditavantam kanditavantau kanditavataḥ
Instrumentalkanditavatā kanditavadbhyām kanditavadbhiḥ
Dativekanditavate kanditavadbhyām kanditavadbhyaḥ
Ablativekanditavataḥ kanditavadbhyām kanditavadbhyaḥ
Genitivekanditavataḥ kanditavatoḥ kanditavatām
Locativekanditavati kanditavatoḥ kanditavatsu

Compound kanditavat -

Adverb -kanditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria