Declension table of ?kanditā

Deva

FeminineSingularDualPlural
Nominativekanditā kandite kanditāḥ
Vocativekandite kandite kanditāḥ
Accusativekanditām kandite kanditāḥ
Instrumentalkanditayā kanditābhyām kanditābhiḥ
Dativekanditāyai kanditābhyām kanditābhyaḥ
Ablativekanditāyāḥ kanditābhyām kanditābhyaḥ
Genitivekanditāyāḥ kanditayoḥ kanditānām
Locativekanditāyām kanditayoḥ kanditāsu

Adverb -kanditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria